B 540-15 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/15
Title: Pratyaṅgirāstotra
Dimensions: 22.5 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1864
Acc No.: NAK 3/124
Remarks: A 1299/5
Reel No. B 540/15
Inventory No. 55247
Title Pratyaṅgirāstotra
Remarks
Author Caṇḍograśūlapāṇi
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.5 x 11.0 cm
Binding Hole
Folios 8
Lines per Folio 6–7
Foliation figures in boht margin on the verso, in the left under the abbeviation pra.gi. and in the right without abbreviation
Scribe Śrīśūkadeva Śarmā
Date of Copying VS 1864
Place of Deposit NAK
Accession No. 3/124
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīpratyaṃgirādevyai namaḥ || ||
atha svastivācanapūrvakaṃ saṃkalpaṃ kuryyāt ||
adyetyādi amukagotra amukaśarmā mama sarvāriṣṭaśāṃtipūrvakaśatrūpadravanāśapūrvakaśatrukṣayakāmaḥ || śrīpratyaṃgirāyāmālāmaṃtrastotrapuṭita atharvaṇoktanava ṛcaḥ || amukagotrasya śrīmannamukadevaśarmā brāhmaṇadvārā pāṭham ahaṃ kariṣye || (fol. 1v1–4)
End
staṃbhinī mihinī caiva kṣobhiṇī drāviṇī tathā ||
jṛṃbhiṇī bhrāmiṇī raudrī tathā saṃhāriṇīti ca ||
śaktayah kramayoge na śatrupakṣe nijitā ||
dhāritā sādhakendreṇa sarvaśatruvināśikā ||
ya imāṃ dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet ||
so pi duḥkhāṃtako devi ripuhanyān na saṃśayaḥ ||
sarvato dhārayed vidyāṃ mahābhayavipattiṣu ||
mahābhayeṣu sarveṣu na bhayaṃ vidyate kvacit || || (fol. 8v1–5)
Colophon
iti śrīkubjikātaṃtre caṇḍograśūlapāṇimukhavinirgatapratyaṃgirāstotraṃ samāptaḥ śrīsambat 1864 sāla mārgaśīraśudi 8 roja 2 likhitam idaṃ pustakaṃ śrīśuke(!)devaśarmmaṇā śubhaṃ (fol. 8v5–6)
Microfilm Details
Reel No. B 540/15
Date of Filming 08-11-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks = A 1299/5
Catalogued by AP
Date 27-01-2011